| Singular | Dual | Plural |
Nominative |
घनसमयः
ghanasamayaḥ
|
घनसमयौ
ghanasamayau
|
घनसमयाः
ghanasamayāḥ
|
Vocative |
घनसमय
ghanasamaya
|
घनसमयौ
ghanasamayau
|
घनसमयाः
ghanasamayāḥ
|
Accusative |
घनसमयम्
ghanasamayam
|
घनसमयौ
ghanasamayau
|
घनसमयान्
ghanasamayān
|
Instrumental |
घनसमयेन
ghanasamayena
|
घनसमयाभ्याम्
ghanasamayābhyām
|
घनसमयैः
ghanasamayaiḥ
|
Dative |
घनसमयाय
ghanasamayāya
|
घनसमयाभ्याम्
ghanasamayābhyām
|
घनसमयेभ्यः
ghanasamayebhyaḥ
|
Ablative |
घनसमयात्
ghanasamayāt
|
घनसमयाभ्याम्
ghanasamayābhyām
|
घनसमयेभ्यः
ghanasamayebhyaḥ
|
Genitive |
घनसमयस्य
ghanasamayasya
|
घनसमययोः
ghanasamayayoḥ
|
घनसमयानाम्
ghanasamayānām
|
Locative |
घनसमये
ghanasamaye
|
घनसमययोः
ghanasamayayoḥ
|
घनसमयेषु
ghanasamayeṣu
|