Sanskrit tools

Sanskrit declension


Declension of घनसमय ghanasamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनसमयः ghanasamayaḥ
घनसमयौ ghanasamayau
घनसमयाः ghanasamayāḥ
Vocative घनसमय ghanasamaya
घनसमयौ ghanasamayau
घनसमयाः ghanasamayāḥ
Accusative घनसमयम् ghanasamayam
घनसमयौ ghanasamayau
घनसमयान् ghanasamayān
Instrumental घनसमयेन ghanasamayena
घनसमयाभ्याम् ghanasamayābhyām
घनसमयैः ghanasamayaiḥ
Dative घनसमयाय ghanasamayāya
घनसमयाभ्याम् ghanasamayābhyām
घनसमयेभ्यः ghanasamayebhyaḥ
Ablative घनसमयात् ghanasamayāt
घनसमयाभ्याम् ghanasamayābhyām
घनसमयेभ्यः ghanasamayebhyaḥ
Genitive घनसमयस्य ghanasamayasya
घनसमययोः ghanasamayayoḥ
घनसमयानाम् ghanasamayānām
Locative घनसमये ghanasamaye
घनसमययोः ghanasamayayoḥ
घनसमयेषु ghanasamayeṣu