Sanskrit tools

Sanskrit declension


Declension of घनसार ghanasāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनसारम् ghanasāram
घनसारे ghanasāre
घनसाराणि ghanasārāṇi
Vocative घनसार ghanasāra
घनसारे ghanasāre
घनसाराणि ghanasārāṇi
Accusative घनसारम् ghanasāram
घनसारे ghanasāre
घनसाराणि ghanasārāṇi
Instrumental घनसारेण ghanasāreṇa
घनसाराभ्याम् ghanasārābhyām
घनसारैः ghanasāraiḥ
Dative घनसाराय ghanasārāya
घनसाराभ्याम् ghanasārābhyām
घनसारेभ्यः ghanasārebhyaḥ
Ablative घनसारात् ghanasārāt
घनसाराभ्याम् ghanasārābhyām
घनसारेभ्यः ghanasārebhyaḥ
Genitive घनसारस्य ghanasārasya
घनसारयोः ghanasārayoḥ
घनसाराणाम् ghanasārāṇām
Locative घनसारे ghanasāre
घनसारयोः ghanasārayoḥ
घनसारेषु ghanasāreṣu