| Singular | Dual | Plural |
Nominative |
घनस्कन्धः
ghanaskandhaḥ
|
घनस्कन्धौ
ghanaskandhau
|
घनस्कन्धाः
ghanaskandhāḥ
|
Vocative |
घनस्कन्ध
ghanaskandha
|
घनस्कन्धौ
ghanaskandhau
|
घनस्कन्धाः
ghanaskandhāḥ
|
Accusative |
घनस्कन्धम्
ghanaskandham
|
घनस्कन्धौ
ghanaskandhau
|
घनस्कन्धान्
ghanaskandhān
|
Instrumental |
घनस्कन्धेन
ghanaskandhena
|
घनस्कन्धाभ्याम्
ghanaskandhābhyām
|
घनस्कन्धैः
ghanaskandhaiḥ
|
Dative |
घनस्कन्धाय
ghanaskandhāya
|
घनस्कन्धाभ्याम्
ghanaskandhābhyām
|
घनस्कन्धेभ्यः
ghanaskandhebhyaḥ
|
Ablative |
घनस्कन्धात्
ghanaskandhāt
|
घनस्कन्धाभ्याम्
ghanaskandhābhyām
|
घनस्कन्धेभ्यः
ghanaskandhebhyaḥ
|
Genitive |
घनस्कन्धस्य
ghanaskandhasya
|
घनस्कन्धयोः
ghanaskandhayoḥ
|
घनस्कन्धानाम्
ghanaskandhānām
|
Locative |
घनस्कन्धे
ghanaskandhe
|
घनस्कन्धयोः
ghanaskandhayoḥ
|
घनस्कन्धेषु
ghanaskandheṣu
|