Singular | Dual | Plural | |
Nominative |
घनागमः
ghanāgamaḥ |
घनागमौ
ghanāgamau |
घनागमाः
ghanāgamāḥ |
Vocative |
घनागम
ghanāgama |
घनागमौ
ghanāgamau |
घनागमाः
ghanāgamāḥ |
Accusative |
घनागमम्
ghanāgamam |
घनागमौ
ghanāgamau |
घनागमान्
ghanāgamān |
Instrumental |
घनागमेन
ghanāgamena |
घनागमाभ्याम्
ghanāgamābhyām |
घनागमैः
ghanāgamaiḥ |
Dative |
घनागमाय
ghanāgamāya |
घनागमाभ्याम्
ghanāgamābhyām |
घनागमेभ्यः
ghanāgamebhyaḥ |
Ablative |
घनागमात्
ghanāgamāt |
घनागमाभ्याम्
ghanāgamābhyām |
घनागमेभ्यः
ghanāgamebhyaḥ |
Genitive |
घनागमस्य
ghanāgamasya |
घनागमयोः
ghanāgamayoḥ |
घनागमानाम्
ghanāgamānām |
Locative |
घनागमे
ghanāgame |
घनागमयोः
ghanāgamayoḥ |
घनागमेषु
ghanāgameṣu |