Singular | Dual | Plural | |
Nominative |
घनान्तः
ghanāntaḥ |
घनान्तौ
ghanāntau |
घनान्ताः
ghanāntāḥ |
Vocative |
घनान्त
ghanānta |
घनान्तौ
ghanāntau |
घनान्ताः
ghanāntāḥ |
Accusative |
घनान्तम्
ghanāntam |
घनान्तौ
ghanāntau |
घनान्तान्
ghanāntān |
Instrumental |
घनान्तेन
ghanāntena |
घनान्ताभ्याम्
ghanāntābhyām |
घनान्तैः
ghanāntaiḥ |
Dative |
घनान्ताय
ghanāntāya |
घनान्ताभ्याम्
ghanāntābhyām |
घनान्तेभ्यः
ghanāntebhyaḥ |
Ablative |
घनान्तात्
ghanāntāt |
घनान्ताभ्याम्
ghanāntābhyām |
घनान्तेभ्यः
ghanāntebhyaḥ |
Genitive |
घनान्तस्य
ghanāntasya |
घनान्तयोः
ghanāntayoḥ |
घनान्तानाम्
ghanāntānām |
Locative |
घनान्ते
ghanānte |
घनान्तयोः
ghanāntayoḥ |
घनान्तेषु
ghanānteṣu |