Sanskrit tools

Sanskrit declension


Declension of घनान्त ghanānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनान्तः ghanāntaḥ
घनान्तौ ghanāntau
घनान्ताः ghanāntāḥ
Vocative घनान्त ghanānta
घनान्तौ ghanāntau
घनान्ताः ghanāntāḥ
Accusative घनान्तम् ghanāntam
घनान्तौ ghanāntau
घनान्तान् ghanāntān
Instrumental घनान्तेन ghanāntena
घनान्ताभ्याम् ghanāntābhyām
घनान्तैः ghanāntaiḥ
Dative घनान्ताय ghanāntāya
घनान्ताभ्याम् ghanāntābhyām
घनान्तेभ्यः ghanāntebhyaḥ
Ablative घनान्तात् ghanāntāt
घनान्ताभ्याम् ghanāntābhyām
घनान्तेभ्यः ghanāntebhyaḥ
Genitive घनान्तस्य ghanāntasya
घनान्तयोः ghanāntayoḥ
घनान्तानाम् ghanāntānām
Locative घनान्ते ghanānte
घनान्तयोः ghanāntayoḥ
घनान्तेषु ghanānteṣu