Singular | Dual | Plural | |
Nominative |
घनामलः
ghanāmalaḥ |
घनामलौ
ghanāmalau |
घनामलाः
ghanāmalāḥ |
Vocative |
घनामल
ghanāmala |
घनामलौ
ghanāmalau |
घनामलाः
ghanāmalāḥ |
Accusative |
घनामलम्
ghanāmalam |
घनामलौ
ghanāmalau |
घनामलान्
ghanāmalān |
Instrumental |
घनामलेन
ghanāmalena |
घनामलाभ्याम्
ghanāmalābhyām |
घनामलैः
ghanāmalaiḥ |
Dative |
घनामलाय
ghanāmalāya |
घनामलाभ्याम्
ghanāmalābhyām |
घनामलेभ्यः
ghanāmalebhyaḥ |
Ablative |
घनामलात्
ghanāmalāt |
घनामलाभ्याम्
ghanāmalābhyām |
घनामलेभ्यः
ghanāmalebhyaḥ |
Genitive |
घनामलस्य
ghanāmalasya |
घनामलयोः
ghanāmalayoḥ |
घनामलानाम्
ghanāmalānām |
Locative |
घनामले
ghanāmale |
घनामलयोः
ghanāmalayoḥ |
घनामलेषु
ghanāmaleṣu |