Singular | Dual | Plural | |
Nominative |
घनारवः
ghanāravaḥ |
घनारवौ
ghanāravau |
घनारवाः
ghanāravāḥ |
Vocative |
घनारव
ghanārava |
घनारवौ
ghanāravau |
घनारवाः
ghanāravāḥ |
Accusative |
घनारवम्
ghanāravam |
घनारवौ
ghanāravau |
घनारवान्
ghanāravān |
Instrumental |
घनारवेण
ghanāraveṇa |
घनारवाभ्याम्
ghanāravābhyām |
घनारवैः
ghanāravaiḥ |
Dative |
घनारवाय
ghanāravāya |
घनारवाभ्याम्
ghanāravābhyām |
घनारवेभ्यः
ghanāravebhyaḥ |
Ablative |
घनारवात्
ghanāravāt |
घनारवाभ्याम्
ghanāravābhyām |
घनारवेभ्यः
ghanāravebhyaḥ |
Genitive |
घनारवस्य
ghanāravasya |
घनारवयोः
ghanāravayoḥ |
घनारवाणाम्
ghanāravāṇām |
Locative |
घनारवे
ghanārave |
घनारवयोः
ghanāravayoḥ |
घनारवेषु
ghanāraveṣu |