Sanskrit tools

Sanskrit declension


Declension of घनारुण ghanāruṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनारुणः ghanāruṇaḥ
घनारुणौ ghanāruṇau
घनारुणाः ghanāruṇāḥ
Vocative घनारुण ghanāruṇa
घनारुणौ ghanāruṇau
घनारुणाः ghanāruṇāḥ
Accusative घनारुणम् ghanāruṇam
घनारुणौ ghanāruṇau
घनारुणान् ghanāruṇān
Instrumental घनारुणेन ghanāruṇena
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणैः ghanāruṇaiḥ
Dative घनारुणाय ghanāruṇāya
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणेभ्यः ghanāruṇebhyaḥ
Ablative घनारुणात् ghanāruṇāt
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणेभ्यः ghanāruṇebhyaḥ
Genitive घनारुणस्य ghanāruṇasya
घनारुणयोः ghanāruṇayoḥ
घनारुणानाम् ghanāruṇānām
Locative घनारुणे ghanāruṇe
घनारुणयोः ghanāruṇayoḥ
घनारुणेषु ghanāruṇeṣu