| Singular | Dual | Plural |
Nominative |
घनारुणः
ghanāruṇaḥ
|
घनारुणौ
ghanāruṇau
|
घनारुणाः
ghanāruṇāḥ
|
Vocative |
घनारुण
ghanāruṇa
|
घनारुणौ
ghanāruṇau
|
घनारुणाः
ghanāruṇāḥ
|
Accusative |
घनारुणम्
ghanāruṇam
|
घनारुणौ
ghanāruṇau
|
घनारुणान्
ghanāruṇān
|
Instrumental |
घनारुणेन
ghanāruṇena
|
घनारुणाभ्याम्
ghanāruṇābhyām
|
घनारुणैः
ghanāruṇaiḥ
|
Dative |
घनारुणाय
ghanāruṇāya
|
घनारुणाभ्याम्
ghanāruṇābhyām
|
घनारुणेभ्यः
ghanāruṇebhyaḥ
|
Ablative |
घनारुणात्
ghanāruṇāt
|
घनारुणाभ्याम्
ghanāruṇābhyām
|
घनारुणेभ्यः
ghanāruṇebhyaḥ
|
Genitive |
घनारुणस्य
ghanāruṇasya
|
घनारुणयोः
ghanāruṇayoḥ
|
घनारुणानाम्
ghanāruṇānām
|
Locative |
घनारुणे
ghanāruṇe
|
घनारुणयोः
ghanāruṇayoḥ
|
घनारुणेषु
ghanāruṇeṣu
|