| Singular | Dual | Plural |
Nominative |
घनारुणा
ghanāruṇā
|
घनारुणे
ghanāruṇe
|
घनारुणाः
ghanāruṇāḥ
|
Vocative |
घनारुणे
ghanāruṇe
|
घनारुणे
ghanāruṇe
|
घनारुणाः
ghanāruṇāḥ
|
Accusative |
घनारुणाम्
ghanāruṇām
|
घनारुणे
ghanāruṇe
|
घनारुणाः
ghanāruṇāḥ
|
Instrumental |
घनारुणया
ghanāruṇayā
|
घनारुणाभ्याम्
ghanāruṇābhyām
|
घनारुणाभिः
ghanāruṇābhiḥ
|
Dative |
घनारुणायै
ghanāruṇāyai
|
घनारुणाभ्याम्
ghanāruṇābhyām
|
घनारुणाभ्यः
ghanāruṇābhyaḥ
|
Ablative |
घनारुणायाः
ghanāruṇāyāḥ
|
घनारुणाभ्याम्
ghanāruṇābhyām
|
घनारुणाभ्यः
ghanāruṇābhyaḥ
|
Genitive |
घनारुणायाः
ghanāruṇāyāḥ
|
घनारुणयोः
ghanāruṇayoḥ
|
घनारुणानाम्
ghanāruṇānām
|
Locative |
घनारुणायाम्
ghanāruṇāyām
|
घनारुणयोः
ghanāruṇayoḥ
|
घनारुणासु
ghanāruṇāsu
|