Sanskrit tools

Sanskrit declension


Declension of घनारुणा ghanāruṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनारुणा ghanāruṇā
घनारुणे ghanāruṇe
घनारुणाः ghanāruṇāḥ
Vocative घनारुणे ghanāruṇe
घनारुणे ghanāruṇe
घनारुणाः ghanāruṇāḥ
Accusative घनारुणाम् ghanāruṇām
घनारुणे ghanāruṇe
घनारुणाः ghanāruṇāḥ
Instrumental घनारुणया ghanāruṇayā
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणाभिः ghanāruṇābhiḥ
Dative घनारुणायै ghanāruṇāyai
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणाभ्यः ghanāruṇābhyaḥ
Ablative घनारुणायाः ghanāruṇāyāḥ
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणाभ्यः ghanāruṇābhyaḥ
Genitive घनारुणायाः ghanāruṇāyāḥ
घनारुणयोः ghanāruṇayoḥ
घनारुणानाम् ghanāruṇānām
Locative घनारुणायाम् ghanāruṇāyām
घनारुणयोः ghanāruṇayoḥ
घनारुणासु ghanāruṇāsu