Sanskrit tools

Sanskrit declension


Declension of घनारुण ghanāruṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनारुणम् ghanāruṇam
घनारुणे ghanāruṇe
घनारुणानि ghanāruṇāni
Vocative घनारुण ghanāruṇa
घनारुणे ghanāruṇe
घनारुणानि ghanāruṇāni
Accusative घनारुणम् ghanāruṇam
घनारुणे ghanāruṇe
घनारुणानि ghanāruṇāni
Instrumental घनारुणेन ghanāruṇena
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणैः ghanāruṇaiḥ
Dative घनारुणाय ghanāruṇāya
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणेभ्यः ghanāruṇebhyaḥ
Ablative घनारुणात् ghanāruṇāt
घनारुणाभ्याम् ghanāruṇābhyām
घनारुणेभ्यः ghanāruṇebhyaḥ
Genitive घनारुणस्य ghanāruṇasya
घनारुणयोः ghanāruṇayoḥ
घनारुणानाम् ghanāruṇānām
Locative घनारुणे ghanāruṇe
घनारुणयोः ghanāruṇayoḥ
घनारुणेषु ghanāruṇeṣu