| Singular | Dual | Plural |
Nominative |
घनावरुद्धः
ghanāvaruddhaḥ
|
घनावरुद्धौ
ghanāvaruddhau
|
घनावरुद्धाः
ghanāvaruddhāḥ
|
Vocative |
घनावरुद्ध
ghanāvaruddha
|
घनावरुद्धौ
ghanāvaruddhau
|
घनावरुद्धाः
ghanāvaruddhāḥ
|
Accusative |
घनावरुद्धम्
ghanāvaruddham
|
घनावरुद्धौ
ghanāvaruddhau
|
घनावरुद्धान्
ghanāvaruddhān
|
Instrumental |
घनावरुद्धेन
ghanāvaruddhena
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धैः
ghanāvaruddhaiḥ
|
Dative |
घनावरुद्धाय
ghanāvaruddhāya
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धेभ्यः
ghanāvaruddhebhyaḥ
|
Ablative |
घनावरुद्धात्
ghanāvaruddhāt
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धेभ्यः
ghanāvaruddhebhyaḥ
|
Genitive |
घनावरुद्धस्य
ghanāvaruddhasya
|
घनावरुद्धयोः
ghanāvaruddhayoḥ
|
घनावरुद्धानाम्
ghanāvaruddhānām
|
Locative |
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धयोः
ghanāvaruddhayoḥ
|
घनावरुद्धेषु
ghanāvaruddheṣu
|