Sanskrit tools

Sanskrit declension


Declension of घनावरुद्ध ghanāvaruddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनावरुद्धः ghanāvaruddhaḥ
घनावरुद्धौ ghanāvaruddhau
घनावरुद्धाः ghanāvaruddhāḥ
Vocative घनावरुद्ध ghanāvaruddha
घनावरुद्धौ ghanāvaruddhau
घनावरुद्धाः ghanāvaruddhāḥ
Accusative घनावरुद्धम् ghanāvaruddham
घनावरुद्धौ ghanāvaruddhau
घनावरुद्धान् ghanāvaruddhān
Instrumental घनावरुद्धेन ghanāvaruddhena
घनावरुद्धाभ्याम् ghanāvaruddhābhyām
घनावरुद्धैः ghanāvaruddhaiḥ
Dative घनावरुद्धाय ghanāvaruddhāya
घनावरुद्धाभ्याम् ghanāvaruddhābhyām
घनावरुद्धेभ्यः ghanāvaruddhebhyaḥ
Ablative घनावरुद्धात् ghanāvaruddhāt
घनावरुद्धाभ्याम् ghanāvaruddhābhyām
घनावरुद्धेभ्यः ghanāvaruddhebhyaḥ
Genitive घनावरुद्धस्य ghanāvaruddhasya
घनावरुद्धयोः ghanāvaruddhayoḥ
घनावरुद्धानाम् ghanāvaruddhānām
Locative घनावरुद्धे ghanāvaruddhe
घनावरुद्धयोः ghanāvaruddhayoḥ
घनावरुद्धेषु ghanāvaruddheṣu