| Singular | Dual | Plural |
Nominative |
घनास्थिकम्
ghanāsthikam
|
घनास्थिके
ghanāsthike
|
घनास्थिकानि
ghanāsthikāni
|
Vocative |
घनास्थिक
ghanāsthika
|
घनास्थिके
ghanāsthike
|
घनास्थिकानि
ghanāsthikāni
|
Accusative |
घनास्थिकम्
ghanāsthikam
|
घनास्थिके
ghanāsthike
|
घनास्थिकानि
ghanāsthikāni
|
Instrumental |
घनास्थिकेन
ghanāsthikena
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकैः
ghanāsthikaiḥ
|
Dative |
घनास्थिकाय
ghanāsthikāya
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकेभ्यः
ghanāsthikebhyaḥ
|
Ablative |
घनास्थिकात्
ghanāsthikāt
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकेभ्यः
ghanāsthikebhyaḥ
|
Genitive |
घनास्थिकस्य
ghanāsthikasya
|
घनास्थिकयोः
ghanāsthikayoḥ
|
घनास्थिकानाम्
ghanāsthikānām
|
Locative |
घनास्थिके
ghanāsthike
|
घनास्थिकयोः
ghanāsthikayoḥ
|
घनास्थिकेषु
ghanāsthikeṣu
|