Sanskrit tools

Sanskrit declension


Declension of घनास्थिक ghanāsthika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनास्थिकम् ghanāsthikam
घनास्थिके ghanāsthike
घनास्थिकानि ghanāsthikāni
Vocative घनास्थिक ghanāsthika
घनास्थिके ghanāsthike
घनास्थिकानि ghanāsthikāni
Accusative घनास्थिकम् ghanāsthikam
घनास्थिके ghanāsthike
घनास्थिकानि ghanāsthikāni
Instrumental घनास्थिकेन ghanāsthikena
घनास्थिकाभ्याम् ghanāsthikābhyām
घनास्थिकैः ghanāsthikaiḥ
Dative घनास्थिकाय ghanāsthikāya
घनास्थिकाभ्याम् ghanāsthikābhyām
घनास्थिकेभ्यः ghanāsthikebhyaḥ
Ablative घनास्थिकात् ghanāsthikāt
घनास्थिकाभ्याम् ghanāsthikābhyām
घनास्थिकेभ्यः ghanāsthikebhyaḥ
Genitive घनास्थिकस्य ghanāsthikasya
घनास्थिकयोः ghanāsthikayoḥ
घनास्थिकानाम् ghanāsthikānām
Locative घनास्थिके ghanāsthike
घनास्थिकयोः ghanāsthikayoḥ
घनास्थिकेषु ghanāsthikeṣu