Singular | Dual | Plural | |
Nominative |
घनेतरम्
ghanetaram |
घनेतरे
ghanetare |
घनेतराणि
ghanetarāṇi |
Vocative |
घनेतर
ghanetara |
घनेतरे
ghanetare |
घनेतराणि
ghanetarāṇi |
Accusative |
घनेतरम्
ghanetaram |
घनेतरे
ghanetare |
घनेतराणि
ghanetarāṇi |
Instrumental |
घनेतरेण
ghanetareṇa |
घनेतराभ्याम्
ghanetarābhyām |
घनेतरैः
ghanetaraiḥ |
Dative |
घनेतराय
ghanetarāya |
घनेतराभ्याम्
ghanetarābhyām |
घनेतरेभ्यः
ghanetarebhyaḥ |
Ablative |
घनेतरात्
ghanetarāt |
घनेतराभ्याम्
ghanetarābhyām |
घनेतरेभ्यः
ghanetarebhyaḥ |
Genitive |
घनेतरस्य
ghanetarasya |
घनेतरयोः
ghanetarayoḥ |
घनेतराणाम्
ghanetarāṇām |
Locative |
घनेतरे
ghanetare |
घनेतरयोः
ghanetarayoḥ |
घनेतरेषु
ghanetareṣu |