Sanskrit tools

Sanskrit declension


Declension of घनेतर ghanetara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनेतरम् ghanetaram
घनेतरे ghanetare
घनेतराणि ghanetarāṇi
Vocative घनेतर ghanetara
घनेतरे ghanetare
घनेतराणि ghanetarāṇi
Accusative घनेतरम् ghanetaram
घनेतरे ghanetare
घनेतराणि ghanetarāṇi
Instrumental घनेतरेण ghanetareṇa
घनेतराभ्याम् ghanetarābhyām
घनेतरैः ghanetaraiḥ
Dative घनेतराय ghanetarāya
घनेतराभ्याम् ghanetarābhyām
घनेतरेभ्यः ghanetarebhyaḥ
Ablative घनेतरात् ghanetarāt
घनेतराभ्याम् ghanetarābhyām
घनेतरेभ्यः ghanetarebhyaḥ
Genitive घनेतरस्य ghanetarasya
घनेतरयोः ghanetarayoḥ
घनेतराणाम् ghanetarāṇām
Locative घनेतरे ghanetare
घनेतरयोः ghanetarayoḥ
घनेतरेषु ghanetareṣu