| Singular | Dual | Plural |
Nominative |
घनोपरुद्धा
ghanoparuddhā
|
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धाः
ghanoparuddhāḥ
|
Vocative |
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धाः
ghanoparuddhāḥ
|
Accusative |
घनोपरुद्धाम्
ghanoparuddhām
|
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धाः
ghanoparuddhāḥ
|
Instrumental |
घनोपरुद्धया
ghanoparuddhayā
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धाभिः
ghanoparuddhābhiḥ
|
Dative |
घनोपरुद्धायै
ghanoparuddhāyai
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धाभ्यः
ghanoparuddhābhyaḥ
|
Ablative |
घनोपरुद्धायाः
ghanoparuddhāyāḥ
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धाभ्यः
ghanoparuddhābhyaḥ
|
Genitive |
घनोपरुद्धायाः
ghanoparuddhāyāḥ
|
घनोपरुद्धयोः
ghanoparuddhayoḥ
|
घनोपरुद्धानाम्
ghanoparuddhānām
|
Locative |
घनोपरुद्धायाम्
ghanoparuddhāyām
|
घनोपरुद्धयोः
ghanoparuddhayoḥ
|
घनोपरुद्धासु
ghanoparuddhāsu
|