| Singular | Dual | Plural |
Nominative |
घनोपरुद्धम्
ghanoparuddham
|
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धानि
ghanoparuddhāni
|
Vocative |
घनोपरुद्ध
ghanoparuddha
|
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धानि
ghanoparuddhāni
|
Accusative |
घनोपरुद्धम्
ghanoparuddham
|
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धानि
ghanoparuddhāni
|
Instrumental |
घनोपरुद्धेन
ghanoparuddhena
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धैः
ghanoparuddhaiḥ
|
Dative |
घनोपरुद्धाय
ghanoparuddhāya
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धेभ्यः
ghanoparuddhebhyaḥ
|
Ablative |
घनोपरुद्धात्
ghanoparuddhāt
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धेभ्यः
ghanoparuddhebhyaḥ
|
Genitive |
घनोपरुद्धस्य
ghanoparuddhasya
|
घनोपरुद्धयोः
ghanoparuddhayoḥ
|
घनोपरुद्धानाम्
ghanoparuddhānām
|
Locative |
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धयोः
ghanoparuddhayoḥ
|
घनोपरुद्धेषु
ghanoparuddheṣu
|