| Singular | Dual | Plural |
Nominative |
घनीकृतः
ghanīkṛtaḥ
|
घनीकृतौ
ghanīkṛtau
|
घनीकृताः
ghanīkṛtāḥ
|
Vocative |
घनीकृत
ghanīkṛta
|
घनीकृतौ
ghanīkṛtau
|
घनीकृताः
ghanīkṛtāḥ
|
Accusative |
घनीकृतम्
ghanīkṛtam
|
घनीकृतौ
ghanīkṛtau
|
घनीकृतान्
ghanīkṛtān
|
Instrumental |
घनीकृतेन
ghanīkṛtena
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृतैः
ghanīkṛtaiḥ
|
Dative |
घनीकृताय
ghanīkṛtāya
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृतेभ्यः
ghanīkṛtebhyaḥ
|
Ablative |
घनीकृतात्
ghanīkṛtāt
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृतेभ्यः
ghanīkṛtebhyaḥ
|
Genitive |
घनीकृतस्य
ghanīkṛtasya
|
घनीकृतयोः
ghanīkṛtayoḥ
|
घनीकृतानाम्
ghanīkṛtānām
|
Locative |
घनीकृते
ghanīkṛte
|
घनीकृतयोः
ghanīkṛtayoḥ
|
घनीकृतेषु
ghanīkṛteṣu
|