| Singular | Dual | Plural |
Nominative |
घनीभूतः
ghanībhūtaḥ
|
घनीभूतौ
ghanībhūtau
|
घनीभूताः
ghanībhūtāḥ
|
Vocative |
घनीभूत
ghanībhūta
|
घनीभूतौ
ghanībhūtau
|
घनीभूताः
ghanībhūtāḥ
|
Accusative |
घनीभूतम्
ghanībhūtam
|
घनीभूतौ
ghanībhūtau
|
घनीभूतान्
ghanībhūtān
|
Instrumental |
घनीभूतेन
ghanībhūtena
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूतैः
ghanībhūtaiḥ
|
Dative |
घनीभूताय
ghanībhūtāya
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूतेभ्यः
ghanībhūtebhyaḥ
|
Ablative |
घनीभूतात्
ghanībhūtāt
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूतेभ्यः
ghanībhūtebhyaḥ
|
Genitive |
घनीभूतस्य
ghanībhūtasya
|
घनीभूतयोः
ghanībhūtayoḥ
|
घनीभूतानाम्
ghanībhūtānām
|
Locative |
घनीभूते
ghanībhūte
|
घनीभूतयोः
ghanībhūtayoḥ
|
घनीभूतेषु
ghanībhūteṣu
|