| Singular | Dual | Plural |
Nominative |
घर्घरारवः
ghargharāravaḥ
|
घर्घरारवौ
ghargharāravau
|
घर्घरारवाः
ghargharāravāḥ
|
Vocative |
घर्घरारव
ghargharārava
|
घर्घरारवौ
ghargharāravau
|
घर्घरारवाः
ghargharāravāḥ
|
Accusative |
घर्घरारवम्
ghargharāravam
|
घर्घरारवौ
ghargharāravau
|
घर्घरारवान्
ghargharāravān
|
Instrumental |
घर्घरारवेण
ghargharāraveṇa
|
घर्घरारवाभ्याम्
ghargharāravābhyām
|
घर्घरारवैः
ghargharāravaiḥ
|
Dative |
घर्घरारवाय
ghargharāravāya
|
घर्घरारवाभ्याम्
ghargharāravābhyām
|
घर्घरारवेभ्यः
ghargharāravebhyaḥ
|
Ablative |
घर्घरारवात्
ghargharāravāt
|
घर्घरारवाभ्याम्
ghargharāravābhyām
|
घर्घरारवेभ्यः
ghargharāravebhyaḥ
|
Genitive |
घर्घरारवस्य
ghargharāravasya
|
घर्घरारवयोः
ghargharāravayoḥ
|
घर्घरारवाणाम्
ghargharāravāṇām
|
Locative |
घर्घरारवे
ghargharārave
|
घर्घरारवयोः
ghargharāravayoḥ
|
घर्घरारवेषु
ghargharāraveṣu
|