| Singular | Dual | Plural |
Nominative |
घर्मचर्चिका
gharmacarcikā
|
घर्मचर्चिके
gharmacarcike
|
घर्मचर्चिकाः
gharmacarcikāḥ
|
Vocative |
घर्मचर्चिके
gharmacarcike
|
घर्मचर्चिके
gharmacarcike
|
घर्मचर्चिकाः
gharmacarcikāḥ
|
Accusative |
घर्मचर्चिकाम्
gharmacarcikām
|
घर्मचर्चिके
gharmacarcike
|
घर्मचर्चिकाः
gharmacarcikāḥ
|
Instrumental |
घर्मचर्चिकया
gharmacarcikayā
|
घर्मचर्चिकाभ्याम्
gharmacarcikābhyām
|
घर्मचर्चिकाभिः
gharmacarcikābhiḥ
|
Dative |
घर्मचर्चिकायै
gharmacarcikāyai
|
घर्मचर्चिकाभ्याम्
gharmacarcikābhyām
|
घर्मचर्चिकाभ्यः
gharmacarcikābhyaḥ
|
Ablative |
घर्मचर्चिकायाः
gharmacarcikāyāḥ
|
घर्मचर्चिकाभ्याम्
gharmacarcikābhyām
|
घर्मचर्चिकाभ्यः
gharmacarcikābhyaḥ
|
Genitive |
घर्मचर्चिकायाः
gharmacarcikāyāḥ
|
घर्मचर्चिकयोः
gharmacarcikayoḥ
|
घर्मचर्चिकानाम्
gharmacarcikānām
|
Locative |
घर्मचर्चिकायाम्
gharmacarcikāyām
|
घर्मचर्चिकयोः
gharmacarcikayoḥ
|
घर्मचर्चिकासु
gharmacarcikāsu
|