Sanskrit tools

Sanskrit declension


Declension of अक्षिता akṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षिता akṣitā
अक्षिते akṣite
अक्षिताः akṣitāḥ
Vocative अक्षिते akṣite
अक्षिते akṣite
अक्षिताः akṣitāḥ
Accusative अक्षिताम् akṣitām
अक्षिते akṣite
अक्षिताः akṣitāḥ
Instrumental अक्षितया akṣitayā
अक्षिताभ्याम् akṣitābhyām
अक्षिताभिः akṣitābhiḥ
Dative अक्षितायै akṣitāyai
अक्षिताभ्याम् akṣitābhyām
अक्षिताभ्यः akṣitābhyaḥ
Ablative अक्षितायाः akṣitāyāḥ
अक्षिताभ्याम् akṣitābhyām
अक्षिताभ्यः akṣitābhyaḥ
Genitive अक्षितायाः akṣitāyāḥ
अक्षितयोः akṣitayoḥ
अक्षितानाम् akṣitānām
Locative अक्षितायाम् akṣitāyām
अक्षितयोः akṣitayoḥ
अक्षितासु akṣitāsu