Singular | Dual | Plural | |
Nominative |
अक्षिता
akṣitā |
अक्षिते
akṣite |
अक्षिताः
akṣitāḥ |
Vocative |
अक्षिते
akṣite |
अक्षिते
akṣite |
अक्षिताः
akṣitāḥ |
Accusative |
अक्षिताम्
akṣitām |
अक्षिते
akṣite |
अक्षिताः
akṣitāḥ |
Instrumental |
अक्षितया
akṣitayā |
अक्षिताभ्याम्
akṣitābhyām |
अक्षिताभिः
akṣitābhiḥ |
Dative |
अक्षितायै
akṣitāyai |
अक्षिताभ्याम्
akṣitābhyām |
अक्षिताभ्यः
akṣitābhyaḥ |
Ablative |
अक्षितायाः
akṣitāyāḥ |
अक्षिताभ्याम्
akṣitābhyām |
अक्षिताभ्यः
akṣitābhyaḥ |
Genitive |
अक्षितायाः
akṣitāyāḥ |
अक्षितयोः
akṣitayoḥ |
अक्षितानाम्
akṣitānām |
Locative |
अक्षितायाम्
akṣitāyām |
अक्षितयोः
akṣitayoḥ |
अक्षितासु
akṣitāsu |