Sanskrit tools

Sanskrit declension


Declension of अक्षित akṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षितम् akṣitam
अक्षिते akṣite
अक्षितानि akṣitāni
Vocative अक्षित akṣita
अक्षिते akṣite
अक्षितानि akṣitāni
Accusative अक्षितम् akṣitam
अक्षिते akṣite
अक्षितानि akṣitāni
Instrumental अक्षितेन akṣitena
अक्षिताभ्याम् akṣitābhyām
अक्षितैः akṣitaiḥ
Dative अक्षिताय akṣitāya
अक्षिताभ्याम् akṣitābhyām
अक्षितेभ्यः akṣitebhyaḥ
Ablative अक्षितात् akṣitāt
अक्षिताभ्याम् akṣitābhyām
अक्षितेभ्यः akṣitebhyaḥ
Genitive अक्षितस्य akṣitasya
अक्षितयोः akṣitayoḥ
अक्षितानाम् akṣitānām
Locative अक्षिते akṣite
अक्षितयोः akṣitayoḥ
अक्षितेषु akṣiteṣu