| Singular | Dual | Plural |
Nominative |
अंसेभारिकः
aṁsebhārikaḥ
|
अंसेभारिकौ
aṁsebhārikau
|
अंसेभारिकाः
aṁsebhārikāḥ
|
Vocative |
अंसेभारिक
aṁsebhārika
|
अंसेभारिकौ
aṁsebhārikau
|
अंसेभारिकाः
aṁsebhārikāḥ
|
Accusative |
अंसेभारिकम्
aṁsebhārikam
|
अंसेभारिकौ
aṁsebhārikau
|
अंसेभारिकान्
aṁsebhārikān
|
Instrumental |
अंसेभारिकेण
aṁsebhārikeṇa
|
अंसेभारिकाभ्याम्
aṁsebhārikābhyām
|
अंसेभारिकैः
aṁsebhārikaiḥ
|
Dative |
अंसेभारिकाय
aṁsebhārikāya
|
अंसेभारिकाभ्याम्
aṁsebhārikābhyām
|
अंसेभारिकेभ्यः
aṁsebhārikebhyaḥ
|
Ablative |
अंसेभारिकात्
aṁsebhārikāt
|
अंसेभारिकाभ्याम्
aṁsebhārikābhyām
|
अंसेभारिकेभ्यः
aṁsebhārikebhyaḥ
|
Genitive |
अंसेभारिकस्य
aṁsebhārikasya
|
अंसेभारिकयोः
aṁsebhārikayoḥ
|
अंसेभारिकाणाम्
aṁsebhārikāṇām
|
Locative |
अंसेभारिके
aṁsebhārike
|
अंसेभारिकयोः
aṁsebhārikayoḥ
|
अंसेभारिकेषु
aṁsebhārikeṣu
|