Singular | Dual | Plural | |
Nominative |
चक्रजातिः
cakrajātiḥ |
चक्रजाती
cakrajātī |
चक्रजातयः
cakrajātayaḥ |
Vocative |
चक्रजाते
cakrajāte |
चक्रजाती
cakrajātī |
चक्रजातयः
cakrajātayaḥ |
Accusative |
चक्रजातिम्
cakrajātim |
चक्रजाती
cakrajātī |
चक्रजातीः
cakrajātīḥ |
Instrumental |
चक्रजात्या
cakrajātyā |
चक्रजातिभ्याम्
cakrajātibhyām |
चक्रजातिभिः
cakrajātibhiḥ |
Dative |
चक्रजातये
cakrajātaye चक्रजात्यै cakrajātyai |
चक्रजातिभ्याम्
cakrajātibhyām |
चक्रजातिभ्यः
cakrajātibhyaḥ |
Ablative |
चक्रजातेः
cakrajāteḥ चक्रजात्याः cakrajātyāḥ |
चक्रजातिभ्याम्
cakrajātibhyām |
चक्रजातिभ्यः
cakrajātibhyaḥ |
Genitive |
चक्रजातेः
cakrajāteḥ चक्रजात्याः cakrajātyāḥ |
चक्रजात्योः
cakrajātyoḥ |
चक्रजातीनाम्
cakrajātīnām |
Locative |
चक्रजातौ
cakrajātau चक्रजात्याम् cakrajātyām |
चक्रजात्योः
cakrajātyoḥ |
चक्रजातिषु
cakrajātiṣu |