| Singular | Dual | Plural |
Nominative |
चक्रजीवकः
cakrajīvakaḥ
|
चक्रजीवकौ
cakrajīvakau
|
चक्रजीवकाः
cakrajīvakāḥ
|
Vocative |
चक्रजीवक
cakrajīvaka
|
चक्रजीवकौ
cakrajīvakau
|
चक्रजीवकाः
cakrajīvakāḥ
|
Accusative |
चक्रजीवकम्
cakrajīvakam
|
चक्रजीवकौ
cakrajīvakau
|
चक्रजीवकान्
cakrajīvakān
|
Instrumental |
चक्रजीवकेन
cakrajīvakena
|
चक्रजीवकाभ्याम्
cakrajīvakābhyām
|
चक्रजीवकैः
cakrajīvakaiḥ
|
Dative |
चक्रजीवकाय
cakrajīvakāya
|
चक्रजीवकाभ्याम्
cakrajīvakābhyām
|
चक्रजीवकेभ्यः
cakrajīvakebhyaḥ
|
Ablative |
चक्रजीवकात्
cakrajīvakāt
|
चक्रजीवकाभ्याम्
cakrajīvakābhyām
|
चक्रजीवकेभ्यः
cakrajīvakebhyaḥ
|
Genitive |
चक्रजीवकस्य
cakrajīvakasya
|
चक्रजीवकयोः
cakrajīvakayoḥ
|
चक्रजीवकानाम्
cakrajīvakānām
|
Locative |
चक्रजीवके
cakrajīvake
|
चक्रजीवकयोः
cakrajīvakayoḥ
|
चक्रजीवकेषु
cakrajīvakeṣu
|