| Singular | Dual | Plural |
Nominative |
चक्रतीर्थम्
cakratīrtham
|
चक्रतीर्थे
cakratīrthe
|
चक्रतीर्थानि
cakratīrthāni
|
Vocative |
चक्रतीर्थ
cakratīrtha
|
चक्रतीर्थे
cakratīrthe
|
चक्रतीर्थानि
cakratīrthāni
|
Accusative |
चक्रतीर्थम्
cakratīrtham
|
चक्रतीर्थे
cakratīrthe
|
चक्रतीर्थानि
cakratīrthāni
|
Instrumental |
चक्रतीर्थेन
cakratīrthena
|
चक्रतीर्थाभ्याम्
cakratīrthābhyām
|
चक्रतीर्थैः
cakratīrthaiḥ
|
Dative |
चक्रतीर्थाय
cakratīrthāya
|
चक्रतीर्थाभ्याम्
cakratīrthābhyām
|
चक्रतीर्थेभ्यः
cakratīrthebhyaḥ
|
Ablative |
चक्रतीर्थात्
cakratīrthāt
|
चक्रतीर्थाभ्याम्
cakratīrthābhyām
|
चक्रतीर्थेभ्यः
cakratīrthebhyaḥ
|
Genitive |
चक्रतीर्थस्य
cakratīrthasya
|
चक्रतीर्थयोः
cakratīrthayoḥ
|
चक्रतीर्थानाम्
cakratīrthānām
|
Locative |
चक्रतीर्थे
cakratīrthe
|
चक्रतीर्थयोः
cakratīrthayoḥ
|
चक्रतीर्थेषु
cakratīrtheṣu
|