Sanskrit tools

Sanskrit declension


Declension of चक्रदत्त cakradatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रदत्तः cakradattaḥ
चक्रदत्तौ cakradattau
चक्रदत्ताः cakradattāḥ
Vocative चक्रदत्त cakradatta
चक्रदत्तौ cakradattau
चक्रदत्ताः cakradattāḥ
Accusative चक्रदत्तम् cakradattam
चक्रदत्तौ cakradattau
चक्रदत्तान् cakradattān
Instrumental चक्रदत्तेन cakradattena
चक्रदत्ताभ्याम् cakradattābhyām
चक्रदत्तैः cakradattaiḥ
Dative चक्रदत्ताय cakradattāya
चक्रदत्ताभ्याम् cakradattābhyām
चक्रदत्तेभ्यः cakradattebhyaḥ
Ablative चक्रदत्तात् cakradattāt
चक्रदत्ताभ्याम् cakradattābhyām
चक्रदत्तेभ्यः cakradattebhyaḥ
Genitive चक्रदत्तस्य cakradattasya
चक्रदत्तयोः cakradattayoḥ
चक्रदत्तानाम् cakradattānām
Locative चक्रदत्ते cakradatte
चक्रदत्तयोः cakradattayoḥ
चक्रदत्तेषु cakradatteṣu