| Singular | Dual | Plural |
Nominative |
चक्रदत्तः
cakradattaḥ
|
चक्रदत्तौ
cakradattau
|
चक्रदत्ताः
cakradattāḥ
|
Vocative |
चक्रदत्त
cakradatta
|
चक्रदत्तौ
cakradattau
|
चक्रदत्ताः
cakradattāḥ
|
Accusative |
चक्रदत्तम्
cakradattam
|
चक्रदत्तौ
cakradattau
|
चक्रदत्तान्
cakradattān
|
Instrumental |
चक्रदत्तेन
cakradattena
|
चक्रदत्ताभ्याम्
cakradattābhyām
|
चक्रदत्तैः
cakradattaiḥ
|
Dative |
चक्रदत्ताय
cakradattāya
|
चक्रदत्ताभ्याम्
cakradattābhyām
|
चक्रदत्तेभ्यः
cakradattebhyaḥ
|
Ablative |
चक्रदत्तात्
cakradattāt
|
चक्रदत्ताभ्याम्
cakradattābhyām
|
चक्रदत्तेभ्यः
cakradattebhyaḥ
|
Genitive |
चक्रदत्तस्य
cakradattasya
|
चक्रदत्तयोः
cakradattayoḥ
|
चक्रदत्तानाम्
cakradattānām
|
Locative |
चक्रदत्ते
cakradatte
|
चक्रदत्तयोः
cakradattayoḥ
|
चक्रदत्तेषु
cakradatteṣu
|