Sanskrit tools

Sanskrit declension


Declension of चक्रदन्तीबीज cakradantībīja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रदन्तीबीजः cakradantībījaḥ
चक्रदन्तीबीजौ cakradantībījau
चक्रदन्तीबीजाः cakradantībījāḥ
Vocative चक्रदन्तीबीज cakradantībīja
चक्रदन्तीबीजौ cakradantībījau
चक्रदन्तीबीजाः cakradantībījāḥ
Accusative चक्रदन्तीबीजम् cakradantībījam
चक्रदन्तीबीजौ cakradantībījau
चक्रदन्तीबीजान् cakradantībījān
Instrumental चक्रदन्तीबीजेन cakradantībījena
चक्रदन्तीबीजाभ्याम् cakradantībījābhyām
चक्रदन्तीबीजैः cakradantībījaiḥ
Dative चक्रदन्तीबीजाय cakradantībījāya
चक्रदन्तीबीजाभ्याम् cakradantībījābhyām
चक्रदन्तीबीजेभ्यः cakradantībījebhyaḥ
Ablative चक्रदन्तीबीजात् cakradantībījāt
चक्रदन्तीबीजाभ्याम् cakradantībījābhyām
चक्रदन्तीबीजेभ्यः cakradantībījebhyaḥ
Genitive चक्रदन्तीबीजस्य cakradantībījasya
चक्रदन्तीबीजयोः cakradantībījayoḥ
चक्रदन्तीबीजानाम् cakradantībījānām
Locative चक्रदन्तीबीजे cakradantībīje
चक्रदन्तीबीजयोः cakradantībījayoḥ
चक्रदन्तीबीजेषु cakradantībījeṣu