| Singular | Dual | Plural |
Nominative |
चक्रदुन्दुभ्यः
cakradundubhyaḥ
|
चक्रदुन्दुभ्यौ
cakradundubhyau
|
चक्रदुन्दुभ्याः
cakradundubhyāḥ
|
Vocative |
चक्रदुन्दुभ्य
cakradundubhya
|
चक्रदुन्दुभ्यौ
cakradundubhyau
|
चक्रदुन्दुभ्याः
cakradundubhyāḥ
|
Accusative |
चक्रदुन्दुभ्यम्
cakradundubhyam
|
चक्रदुन्दुभ्यौ
cakradundubhyau
|
चक्रदुन्दुभ्यान्
cakradundubhyān
|
Instrumental |
चक्रदुन्दुभ्येन
cakradundubhyena
|
चक्रदुन्दुभ्याभ्याम्
cakradundubhyābhyām
|
चक्रदुन्दुभ्यैः
cakradundubhyaiḥ
|
Dative |
चक्रदुन्दुभ्याय
cakradundubhyāya
|
चक्रदुन्दुभ्याभ्याम्
cakradundubhyābhyām
|
चक्रदुन्दुभ्येभ्यः
cakradundubhyebhyaḥ
|
Ablative |
चक्रदुन्दुभ्यात्
cakradundubhyāt
|
चक्रदुन्दुभ्याभ्याम्
cakradundubhyābhyām
|
चक्रदुन्दुभ्येभ्यः
cakradundubhyebhyaḥ
|
Genitive |
चक्रदुन्दुभ्यस्य
cakradundubhyasya
|
चक्रदुन्दुभ्ययोः
cakradundubhyayoḥ
|
चक्रदुन्दुभ्यानाम्
cakradundubhyānām
|
Locative |
चक्रदुन्दुभ्ये
cakradundubhye
|
चक्रदुन्दुभ्ययोः
cakradundubhyayoḥ
|
चक्रदुन्दुभ्येषु
cakradundubhyeṣu
|