Sanskrit tools

Sanskrit declension


Declension of चक्रदुन्दुभ्य cakradundubhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रदुन्दुभ्यम् cakradundubhyam
चक्रदुन्दुभ्ये cakradundubhye
चक्रदुन्दुभ्यानि cakradundubhyāni
Vocative चक्रदुन्दुभ्य cakradundubhya
चक्रदुन्दुभ्ये cakradundubhye
चक्रदुन्दुभ्यानि cakradundubhyāni
Accusative चक्रदुन्दुभ्यम् cakradundubhyam
चक्रदुन्दुभ्ये cakradundubhye
चक्रदुन्दुभ्यानि cakradundubhyāni
Instrumental चक्रदुन्दुभ्येन cakradundubhyena
चक्रदुन्दुभ्याभ्याम् cakradundubhyābhyām
चक्रदुन्दुभ्यैः cakradundubhyaiḥ
Dative चक्रदुन्दुभ्याय cakradundubhyāya
चक्रदुन्दुभ्याभ्याम् cakradundubhyābhyām
चक्रदुन्दुभ्येभ्यः cakradundubhyebhyaḥ
Ablative चक्रदुन्दुभ्यात् cakradundubhyāt
चक्रदुन्दुभ्याभ्याम् cakradundubhyābhyām
चक्रदुन्दुभ्येभ्यः cakradundubhyebhyaḥ
Genitive चक्रदुन्दुभ्यस्य cakradundubhyasya
चक्रदुन्दुभ्ययोः cakradundubhyayoḥ
चक्रदुन्दुभ्यानाम् cakradundubhyānām
Locative चक्रदुन्दुभ्ये cakradundubhye
चक्रदुन्दुभ्ययोः cakradundubhyayoḥ
चक्रदुन्दुभ्येषु cakradundubhyeṣu