Singular | Dual | Plural | |
Nominative |
चक्रधनुः
cakradhanuḥ |
चक्रधनुषौ
cakradhanuṣau |
चक्रधनुषः
cakradhanuṣaḥ |
Vocative |
चक्रधनुः
cakradhanuḥ |
चक्रधनुषौ
cakradhanuṣau |
चक्रधनुषः
cakradhanuṣaḥ |
Accusative |
चक्रधनुषम्
cakradhanuṣam |
चक्रधनुषौ
cakradhanuṣau |
चक्रधनुषः
cakradhanuṣaḥ |
Instrumental |
चक्रधनुषा
cakradhanuṣā |
चक्रधनुर्भ्याम्
cakradhanurbhyām |
चक्रधनुर्भिः
cakradhanurbhiḥ |
Dative |
चक्रधनुषे
cakradhanuṣe |
चक्रधनुर्भ्याम्
cakradhanurbhyām |
चक्रधनुर्भ्यः
cakradhanurbhyaḥ |
Ablative |
चक्रधनुषः
cakradhanuṣaḥ |
चक्रधनुर्भ्याम्
cakradhanurbhyām |
चक्रधनुर्भ्यः
cakradhanurbhyaḥ |
Genitive |
चक्रधनुषः
cakradhanuṣaḥ |
चक्रधनुषोः
cakradhanuṣoḥ |
चक्रधनुषाम्
cakradhanuṣām |
Locative |
चक्रधनुषि
cakradhanuṣi |
चक्रधनुषोः
cakradhanuṣoḥ |
चक्रधनुःषु
cakradhanuḥṣu चक्रधनुष्षु cakradhanuṣṣu |