| Singular | Dual | Plural |
Nominative |
चक्रनखः
cakranakhaḥ
|
चक्रनखौ
cakranakhau
|
चक्रनखाः
cakranakhāḥ
|
Vocative |
चक्रनख
cakranakha
|
चक्रनखौ
cakranakhau
|
चक्रनखाः
cakranakhāḥ
|
Accusative |
चक्रनखम्
cakranakham
|
चक्रनखौ
cakranakhau
|
चक्रनखान्
cakranakhān
|
Instrumental |
चक्रनखेन
cakranakhena
|
चक्रनखाभ्याम्
cakranakhābhyām
|
चक्रनखैः
cakranakhaiḥ
|
Dative |
चक्रनखाय
cakranakhāya
|
चक्रनखाभ्याम्
cakranakhābhyām
|
चक्रनखेभ्यः
cakranakhebhyaḥ
|
Ablative |
चक्रनखात्
cakranakhāt
|
चक्रनखाभ्याम्
cakranakhābhyām
|
चक्रनखेभ्यः
cakranakhebhyaḥ
|
Genitive |
चक्रनखस्य
cakranakhasya
|
चक्रनखयोः
cakranakhayoḥ
|
चक्रनखानाम्
cakranakhānām
|
Locative |
चक्रनखे
cakranakhe
|
चक्रनखयोः
cakranakhayoḥ
|
चक्रनखेषु
cakranakheṣu
|