| Singular | Dual | Plural |
Nominative |
चक्रनायकः
cakranāyakaḥ
|
चक्रनायकौ
cakranāyakau
|
चक्रनायकाः
cakranāyakāḥ
|
Vocative |
चक्रनायक
cakranāyaka
|
चक्रनायकौ
cakranāyakau
|
चक्रनायकाः
cakranāyakāḥ
|
Accusative |
चक्रनायकम्
cakranāyakam
|
चक्रनायकौ
cakranāyakau
|
चक्रनायकान्
cakranāyakān
|
Instrumental |
चक्रनायकेन
cakranāyakena
|
चक्रनायकाभ्याम्
cakranāyakābhyām
|
चक्रनायकैः
cakranāyakaiḥ
|
Dative |
चक्रनायकाय
cakranāyakāya
|
चक्रनायकाभ्याम्
cakranāyakābhyām
|
चक्रनायकेभ्यः
cakranāyakebhyaḥ
|
Ablative |
चक्रनायकात्
cakranāyakāt
|
चक्रनायकाभ्याम्
cakranāyakābhyām
|
चक्रनायकेभ्यः
cakranāyakebhyaḥ
|
Genitive |
चक्रनायकस्य
cakranāyakasya
|
चक्रनायकयोः
cakranāyakayoḥ
|
चक्रनायकानाम्
cakranāyakānām
|
Locative |
चक्रनायके
cakranāyake
|
चक्रनायकयोः
cakranāyakayoḥ
|
चक्रनायकेषु
cakranāyakeṣu
|