| Singular | Dual | Plural |
Nominative |
चक्रनारायणीसंहिता
cakranārāyaṇīsaṁhitā
|
चक्रनारायणीसंहिते
cakranārāyaṇīsaṁhite
|
चक्रनारायणीसंहिताः
cakranārāyaṇīsaṁhitāḥ
|
Vocative |
चक्रनारायणीसंहिते
cakranārāyaṇīsaṁhite
|
चक्रनारायणीसंहिते
cakranārāyaṇīsaṁhite
|
चक्रनारायणीसंहिताः
cakranārāyaṇīsaṁhitāḥ
|
Accusative |
चक्रनारायणीसंहिताम्
cakranārāyaṇīsaṁhitām
|
चक्रनारायणीसंहिते
cakranārāyaṇīsaṁhite
|
चक्रनारायणीसंहिताः
cakranārāyaṇīsaṁhitāḥ
|
Instrumental |
चक्रनारायणीसंहितया
cakranārāyaṇīsaṁhitayā
|
चक्रनारायणीसंहिताभ्याम्
cakranārāyaṇīsaṁhitābhyām
|
चक्रनारायणीसंहिताभिः
cakranārāyaṇīsaṁhitābhiḥ
|
Dative |
चक्रनारायणीसंहितायै
cakranārāyaṇīsaṁhitāyai
|
चक्रनारायणीसंहिताभ्याम्
cakranārāyaṇīsaṁhitābhyām
|
चक्रनारायणीसंहिताभ्यः
cakranārāyaṇīsaṁhitābhyaḥ
|
Ablative |
चक्रनारायणीसंहितायाः
cakranārāyaṇīsaṁhitāyāḥ
|
चक्रनारायणीसंहिताभ्याम्
cakranārāyaṇīsaṁhitābhyām
|
चक्रनारायणीसंहिताभ्यः
cakranārāyaṇīsaṁhitābhyaḥ
|
Genitive |
चक्रनारायणीसंहितायाः
cakranārāyaṇīsaṁhitāyāḥ
|
चक्रनारायणीसंहितयोः
cakranārāyaṇīsaṁhitayoḥ
|
चक्रनारायणीसंहितानाम्
cakranārāyaṇīsaṁhitānām
|
Locative |
चक्रनारायणीसंहितायाम्
cakranārāyaṇīsaṁhitāyām
|
चक्रनारायणीसंहितयोः
cakranārāyaṇīsaṁhitayoḥ
|
चक्रनारायणीसंहितासु
cakranārāyaṇīsaṁhitāsu
|