Sanskrit tools

Sanskrit declension


Declension of चक्रनारायणीसंहिता cakranārāyaṇīsaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रनारायणीसंहिता cakranārāyaṇīsaṁhitā
चक्रनारायणीसंहिते cakranārāyaṇīsaṁhite
चक्रनारायणीसंहिताः cakranārāyaṇīsaṁhitāḥ
Vocative चक्रनारायणीसंहिते cakranārāyaṇīsaṁhite
चक्रनारायणीसंहिते cakranārāyaṇīsaṁhite
चक्रनारायणीसंहिताः cakranārāyaṇīsaṁhitāḥ
Accusative चक्रनारायणीसंहिताम् cakranārāyaṇīsaṁhitām
चक्रनारायणीसंहिते cakranārāyaṇīsaṁhite
चक्रनारायणीसंहिताः cakranārāyaṇīsaṁhitāḥ
Instrumental चक्रनारायणीसंहितया cakranārāyaṇīsaṁhitayā
चक्रनारायणीसंहिताभ्याम् cakranārāyaṇīsaṁhitābhyām
चक्रनारायणीसंहिताभिः cakranārāyaṇīsaṁhitābhiḥ
Dative चक्रनारायणीसंहितायै cakranārāyaṇīsaṁhitāyai
चक्रनारायणीसंहिताभ्याम् cakranārāyaṇīsaṁhitābhyām
चक्रनारायणीसंहिताभ्यः cakranārāyaṇīsaṁhitābhyaḥ
Ablative चक्रनारायणीसंहितायाः cakranārāyaṇīsaṁhitāyāḥ
चक्रनारायणीसंहिताभ्याम् cakranārāyaṇīsaṁhitābhyām
चक्रनारायणीसंहिताभ्यः cakranārāyaṇīsaṁhitābhyaḥ
Genitive चक्रनारायणीसंहितायाः cakranārāyaṇīsaṁhitāyāḥ
चक्रनारायणीसंहितयोः cakranārāyaṇīsaṁhitayoḥ
चक्रनारायणीसंहितानाम् cakranārāyaṇīsaṁhitānām
Locative चक्रनारायणीसंहितायाम् cakranārāyaṇīsaṁhitāyām
चक्रनारायणीसंहितयोः cakranārāyaṇīsaṁhitayoḥ
चक्रनारायणीसंहितासु cakranārāyaṇīsaṁhitāsu