| Singular | Dual | Plural |
Nominative |
चक्रपातः
cakrapātaḥ
|
चक्रपातौ
cakrapātau
|
चक्रपाताः
cakrapātāḥ
|
Vocative |
चक्रपात
cakrapāta
|
चक्रपातौ
cakrapātau
|
चक्रपाताः
cakrapātāḥ
|
Accusative |
चक्रपातम्
cakrapātam
|
चक्रपातौ
cakrapātau
|
चक्रपातान्
cakrapātān
|
Instrumental |
चक्रपातेन
cakrapātena
|
चक्रपाताभ्याम्
cakrapātābhyām
|
चक्रपातैः
cakrapātaiḥ
|
Dative |
चक्रपाताय
cakrapātāya
|
चक्रपाताभ्याम्
cakrapātābhyām
|
चक्रपातेभ्यः
cakrapātebhyaḥ
|
Ablative |
चक्रपातात्
cakrapātāt
|
चक्रपाताभ्याम्
cakrapātābhyām
|
चक्रपातेभ्यः
cakrapātebhyaḥ
|
Genitive |
चक्रपातस्य
cakrapātasya
|
चक्रपातयोः
cakrapātayoḥ
|
चक्रपातानाम्
cakrapātānām
|
Locative |
चक्रपाते
cakrapāte
|
चक्रपातयोः
cakrapātayoḥ
|
चक्रपातेषु
cakrapāteṣu
|