Sanskrit tools

Sanskrit declension


Declension of चक्रपात cakrapāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रपातः cakrapātaḥ
चक्रपातौ cakrapātau
चक्रपाताः cakrapātāḥ
Vocative चक्रपात cakrapāta
चक्रपातौ cakrapātau
चक्रपाताः cakrapātāḥ
Accusative चक्रपातम् cakrapātam
चक्रपातौ cakrapātau
चक्रपातान् cakrapātān
Instrumental चक्रपातेन cakrapātena
चक्रपाताभ्याम् cakrapātābhyām
चक्रपातैः cakrapātaiḥ
Dative चक्रपाताय cakrapātāya
चक्रपाताभ्याम् cakrapātābhyām
चक्रपातेभ्यः cakrapātebhyaḥ
Ablative चक्रपातात् cakrapātāt
चक्रपाताभ्याम् cakrapātābhyām
चक्रपातेभ्यः cakrapātebhyaḥ
Genitive चक्रपातस्य cakrapātasya
चक्रपातयोः cakrapātayoḥ
चक्रपातानाम् cakrapātānām
Locative चक्रपाते cakrapāte
चक्रपातयोः cakrapātayoḥ
चक्रपातेषु cakrapāteṣu