| Singular | Dual | Plural |
Nominative |
चक्रफलम्
cakraphalam
|
चक्रफले
cakraphale
|
चक्रफलानि
cakraphalāni
|
Vocative |
चक्रफल
cakraphala
|
चक्रफले
cakraphale
|
चक्रफलानि
cakraphalāni
|
Accusative |
चक्रफलम्
cakraphalam
|
चक्रफले
cakraphale
|
चक्रफलानि
cakraphalāni
|
Instrumental |
चक्रफलेन
cakraphalena
|
चक्रफलाभ्याम्
cakraphalābhyām
|
चक्रफलैः
cakraphalaiḥ
|
Dative |
चक्रफलाय
cakraphalāya
|
चक्रफलाभ्याम्
cakraphalābhyām
|
चक्रफलेभ्यः
cakraphalebhyaḥ
|
Ablative |
चक्रफलात्
cakraphalāt
|
चक्रफलाभ्याम्
cakraphalābhyām
|
चक्रफलेभ्यः
cakraphalebhyaḥ
|
Genitive |
चक्रफलस्य
cakraphalasya
|
चक्रफलयोः
cakraphalayoḥ
|
चक्रफलानाम्
cakraphalānām
|
Locative |
चक्रफले
cakraphale
|
चक्रफलयोः
cakraphalayoḥ
|
चक्रफलेषु
cakraphaleṣu
|