Sanskrit tools

Sanskrit declension


Declension of चक्रबन्ध cakrabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रबन्धः cakrabandhaḥ
चक्रबन्धौ cakrabandhau
चक्रबन्धाः cakrabandhāḥ
Vocative चक्रबन्ध cakrabandha
चक्रबन्धौ cakrabandhau
चक्रबन्धाः cakrabandhāḥ
Accusative चक्रबन्धम् cakrabandham
चक्रबन्धौ cakrabandhau
चक्रबन्धान् cakrabandhān
Instrumental चक्रबन्धेन cakrabandhena
चक्रबन्धाभ्याम् cakrabandhābhyām
चक्रबन्धैः cakrabandhaiḥ
Dative चक्रबन्धाय cakrabandhāya
चक्रबन्धाभ्याम् cakrabandhābhyām
चक्रबन्धेभ्यः cakrabandhebhyaḥ
Ablative चक्रबन्धात् cakrabandhāt
चक्रबन्धाभ्याम् cakrabandhābhyām
चक्रबन्धेभ्यः cakrabandhebhyaḥ
Genitive चक्रबन्धस्य cakrabandhasya
चक्रबन्धयोः cakrabandhayoḥ
चक्रबन्धानाम् cakrabandhānām
Locative चक्रबन्धे cakrabandhe
चक्रबन्धयोः cakrabandhayoḥ
चक्रबन्धेषु cakrabandheṣu