| Singular | Dual | Plural |
Nominative |
चक्रबान्धवः
cakrabāndhavaḥ
|
चक्रबान्धवौ
cakrabāndhavau
|
चक्रबान्धवाः
cakrabāndhavāḥ
|
Vocative |
चक्रबान्धव
cakrabāndhava
|
चक्रबान्धवौ
cakrabāndhavau
|
चक्रबान्धवाः
cakrabāndhavāḥ
|
Accusative |
चक्रबान्धवम्
cakrabāndhavam
|
चक्रबान्धवौ
cakrabāndhavau
|
चक्रबान्धवान्
cakrabāndhavān
|
Instrumental |
चक्रबान्धवेन
cakrabāndhavena
|
चक्रबान्धवाभ्याम्
cakrabāndhavābhyām
|
चक्रबान्धवैः
cakrabāndhavaiḥ
|
Dative |
चक्रबान्धवाय
cakrabāndhavāya
|
चक्रबान्धवाभ्याम्
cakrabāndhavābhyām
|
चक्रबान्धवेभ्यः
cakrabāndhavebhyaḥ
|
Ablative |
चक्रबान्धवात्
cakrabāndhavāt
|
चक्रबान्धवाभ्याम्
cakrabāndhavābhyām
|
चक्रबान्धवेभ्यः
cakrabāndhavebhyaḥ
|
Genitive |
चक्रबान्धवस्य
cakrabāndhavasya
|
चक्रबान्धवयोः
cakrabāndhavayoḥ
|
चक्रबान्धवानाम्
cakrabāndhavānām
|
Locative |
चक्रबान्धवे
cakrabāndhave
|
चक्रबान्धवयोः
cakrabāndhavayoḥ
|
चक्रबान्धवेषु
cakrabāndhaveṣu
|