| Singular | Dual | Plural |
Nominative |
चक्रबाला
cakrabālā
|
चक्रबाले
cakrabāle
|
चक्रबालाः
cakrabālāḥ
|
Vocative |
चक्रबाले
cakrabāle
|
चक्रबाले
cakrabāle
|
चक्रबालाः
cakrabālāḥ
|
Accusative |
चक्रबालाम्
cakrabālām
|
चक्रबाले
cakrabāle
|
चक्रबालाः
cakrabālāḥ
|
Instrumental |
चक्रबालया
cakrabālayā
|
चक्रबालाभ्याम्
cakrabālābhyām
|
चक्रबालाभिः
cakrabālābhiḥ
|
Dative |
चक्रबालायै
cakrabālāyai
|
चक्रबालाभ्याम्
cakrabālābhyām
|
चक्रबालाभ्यः
cakrabālābhyaḥ
|
Ablative |
चक्रबालायाः
cakrabālāyāḥ
|
चक्रबालाभ्याम्
cakrabālābhyām
|
चक्रबालाभ्यः
cakrabālābhyaḥ
|
Genitive |
चक्रबालायाः
cakrabālāyāḥ
|
चक्रबालयोः
cakrabālayoḥ
|
चक्रबालानाम्
cakrabālānām
|
Locative |
चक्रबालायाम्
cakrabālāyām
|
चक्रबालयोः
cakrabālayoḥ
|
चक्रबालासु
cakrabālāsu
|