| Singular | Dual | Plural |
Nominative |
चक्रभङ्गः
cakrabhaṅgaḥ
|
चक्रभङ्गौ
cakrabhaṅgau
|
चक्रभङ्गाः
cakrabhaṅgāḥ
|
Vocative |
चक्रभङ्ग
cakrabhaṅga
|
चक्रभङ्गौ
cakrabhaṅgau
|
चक्रभङ्गाः
cakrabhaṅgāḥ
|
Accusative |
चक्रभङ्गम्
cakrabhaṅgam
|
चक्रभङ्गौ
cakrabhaṅgau
|
चक्रभङ्गान्
cakrabhaṅgān
|
Instrumental |
चक्रभङ्गेण
cakrabhaṅgeṇa
|
चक्रभङ्गाभ्याम्
cakrabhaṅgābhyām
|
चक्रभङ्गैः
cakrabhaṅgaiḥ
|
Dative |
चक्रभङ्गाय
cakrabhaṅgāya
|
चक्रभङ्गाभ्याम्
cakrabhaṅgābhyām
|
चक्रभङ्गेभ्यः
cakrabhaṅgebhyaḥ
|
Ablative |
चक्रभङ्गात्
cakrabhaṅgāt
|
चक्रभङ्गाभ्याम्
cakrabhaṅgābhyām
|
चक्रभङ्गेभ्यः
cakrabhaṅgebhyaḥ
|
Genitive |
चक्रभङ्गस्य
cakrabhaṅgasya
|
चक्रभङ्गयोः
cakrabhaṅgayoḥ
|
चक्रभङ्गाणाम्
cakrabhaṅgāṇām
|
Locative |
चक्रभङ्गे
cakrabhaṅge
|
चक्रभङ्गयोः
cakrabhaṅgayoḥ
|
चक्रभङ्गेषु
cakrabhaṅgeṣu
|