Sanskrit tools

Sanskrit declension


Declension of चक्रभानु cakrabhānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रभानुः cakrabhānuḥ
चक्रभानू cakrabhānū
चक्रभानवः cakrabhānavaḥ
Vocative चक्रभानो cakrabhāno
चक्रभानू cakrabhānū
चक्रभानवः cakrabhānavaḥ
Accusative चक्रभानुम् cakrabhānum
चक्रभानू cakrabhānū
चक्रभानून् cakrabhānūn
Instrumental चक्रभानुना cakrabhānunā
चक्रभानुभ्याम् cakrabhānubhyām
चक्रभानुभिः cakrabhānubhiḥ
Dative चक्रभानवे cakrabhānave
चक्रभानुभ्याम् cakrabhānubhyām
चक्रभानुभ्यः cakrabhānubhyaḥ
Ablative चक्रभानोः cakrabhānoḥ
चक्रभानुभ्याम् cakrabhānubhyām
चक्रभानुभ्यः cakrabhānubhyaḥ
Genitive चक्रभानोः cakrabhānoḥ
चक्रभान्वोः cakrabhānvoḥ
चक्रभानूनाम् cakrabhānūnām
Locative चक्रभानौ cakrabhānau
चक्रभान्वोः cakrabhānvoḥ
चक्रभानुषु cakrabhānuṣu