| Singular | Dual | Plural |
Nominative |
चक्रभानुः
cakrabhānuḥ
|
चक्रभानू
cakrabhānū
|
चक्रभानवः
cakrabhānavaḥ
|
Vocative |
चक्रभानो
cakrabhāno
|
चक्रभानू
cakrabhānū
|
चक्रभानवः
cakrabhānavaḥ
|
Accusative |
चक्रभानुम्
cakrabhānum
|
चक्रभानू
cakrabhānū
|
चक्रभानून्
cakrabhānūn
|
Instrumental |
चक्रभानुना
cakrabhānunā
|
चक्रभानुभ्याम्
cakrabhānubhyām
|
चक्रभानुभिः
cakrabhānubhiḥ
|
Dative |
चक्रभानवे
cakrabhānave
|
चक्रभानुभ्याम्
cakrabhānubhyām
|
चक्रभानुभ्यः
cakrabhānubhyaḥ
|
Ablative |
चक्रभानोः
cakrabhānoḥ
|
चक्रभानुभ्याम्
cakrabhānubhyām
|
चक्रभानुभ्यः
cakrabhānubhyaḥ
|
Genitive |
चक्रभानोः
cakrabhānoḥ
|
चक्रभान्वोः
cakrabhānvoḥ
|
चक्रभानूनाम्
cakrabhānūnām
|
Locative |
चक्रभानौ
cakrabhānau
|
चक्रभान्वोः
cakrabhānvoḥ
|
चक्रभानुषु
cakrabhānuṣu
|