Sanskrit tools

Sanskrit declension


Declension of चक्रभ्रमा cakrabhramā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रभ्रमा cakrabhramā
चक्रभ्रमे cakrabhrame
चक्रभ्रमाः cakrabhramāḥ
Vocative चक्रभ्रमे cakrabhrame
चक्रभ्रमे cakrabhrame
चक्रभ्रमाः cakrabhramāḥ
Accusative चक्रभ्रमाम् cakrabhramām
चक्रभ्रमे cakrabhrame
चक्रभ्रमाः cakrabhramāḥ
Instrumental चक्रभ्रमया cakrabhramayā
चक्रभ्रमाभ्याम् cakrabhramābhyām
चक्रभ्रमाभिः cakrabhramābhiḥ
Dative चक्रभ्रमायै cakrabhramāyai
चक्रभ्रमाभ्याम् cakrabhramābhyām
चक्रभ्रमाभ्यः cakrabhramābhyaḥ
Ablative चक्रभ्रमायाः cakrabhramāyāḥ
चक्रभ्रमाभ्याम् cakrabhramābhyām
चक्रभ्रमाभ्यः cakrabhramābhyaḥ
Genitive चक्रभ्रमायाः cakrabhramāyāḥ
चक्रभ्रमयोः cakrabhramayoḥ
चक्रभ्रमाणाम् cakrabhramāṇām
Locative चक्रभ्रमायाम् cakrabhramāyām
चक्रभ्रमयोः cakrabhramayoḥ
चक्रभ्रमासु cakrabhramāsu