| Singular | Dual | Plural |
Nominative |
चक्रभ्रमम्
cakrabhramam
|
चक्रभ्रमे
cakrabhrame
|
चक्रभ्रमाणि
cakrabhramāṇi
|
Vocative |
चक्रभ्रम
cakrabhrama
|
चक्रभ्रमे
cakrabhrame
|
चक्रभ्रमाणि
cakrabhramāṇi
|
Accusative |
चक्रभ्रमम्
cakrabhramam
|
चक्रभ्रमे
cakrabhrame
|
चक्रभ्रमाणि
cakrabhramāṇi
|
Instrumental |
चक्रभ्रमेण
cakrabhrameṇa
|
चक्रभ्रमाभ्याम्
cakrabhramābhyām
|
चक्रभ्रमैः
cakrabhramaiḥ
|
Dative |
चक्रभ्रमाय
cakrabhramāya
|
चक्रभ्रमाभ्याम्
cakrabhramābhyām
|
चक्रभ्रमेभ्यः
cakrabhramebhyaḥ
|
Ablative |
चक्रभ्रमात्
cakrabhramāt
|
चक्रभ्रमाभ्याम्
cakrabhramābhyām
|
चक्रभ्रमेभ्यः
cakrabhramebhyaḥ
|
Genitive |
चक्रभ्रमस्य
cakrabhramasya
|
चक्रभ्रमयोः
cakrabhramayoḥ
|
चक्रभ्रमाणाम्
cakrabhramāṇām
|
Locative |
चक्रभ्रमे
cakrabhrame
|
चक्रभ्रमयोः
cakrabhramayoḥ
|
चक्रभ्रमेषु
cakrabhrameṣu
|