Sanskrit tools

Sanskrit declension


Declension of चक्रभ्रम cakrabhrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रभ्रमः cakrabhramaḥ
चक्रभ्रमौ cakrabhramau
चक्रभ्रमाः cakrabhramāḥ
Vocative चक्रभ्रम cakrabhrama
चक्रभ्रमौ cakrabhramau
चक्रभ्रमाः cakrabhramāḥ
Accusative चक्रभ्रमम् cakrabhramam
चक्रभ्रमौ cakrabhramau
चक्रभ्रमान् cakrabhramān
Instrumental चक्रभ्रमेण cakrabhrameṇa
चक्रभ्रमाभ्याम् cakrabhramābhyām
चक्रभ्रमैः cakrabhramaiḥ
Dative चक्रभ्रमाय cakrabhramāya
चक्रभ्रमाभ्याम् cakrabhramābhyām
चक्रभ्रमेभ्यः cakrabhramebhyaḥ
Ablative चक्रभ्रमात् cakrabhramāt
चक्रभ्रमाभ्याम् cakrabhramābhyām
चक्रभ्रमेभ्यः cakrabhramebhyaḥ
Genitive चक्रभ्रमस्य cakrabhramasya
चक्रभ्रमयोः cakrabhramayoḥ
चक्रभ्रमाणाम् cakrabhramāṇām
Locative चक्रभ्रमे cakrabhrame
चक्रभ्रमयोः cakrabhramayoḥ
चक्रभ्रमेषु cakrabhrameṣu