Singular | Dual | Plural | |
Nominative |
चक्रभ्रमिः
cakrabhramiḥ |
चक्रभ्रमी
cakrabhramī |
चक्रभ्रमयः
cakrabhramayaḥ |
Vocative |
चक्रभ्रमे
cakrabhrame |
चक्रभ्रमी
cakrabhramī |
चक्रभ्रमयः
cakrabhramayaḥ |
Accusative |
चक्रभ्रमिम्
cakrabhramim |
चक्रभ्रमी
cakrabhramī |
चक्रभ्रमीः
cakrabhramīḥ |
Instrumental |
चक्रभ्रम्या
cakrabhramyā |
चक्रभ्रमिभ्याम्
cakrabhramibhyām |
चक्रभ्रमिभिः
cakrabhramibhiḥ |
Dative |
चक्रभ्रमये
cakrabhramaye चक्रभ्रम्यै cakrabhramyai |
चक्रभ्रमिभ्याम्
cakrabhramibhyām |
चक्रभ्रमिभ्यः
cakrabhramibhyaḥ |
Ablative |
चक्रभ्रमेः
cakrabhrameḥ चक्रभ्रम्याः cakrabhramyāḥ |
चक्रभ्रमिभ्याम्
cakrabhramibhyām |
चक्रभ्रमिभ्यः
cakrabhramibhyaḥ |
Genitive |
चक्रभ्रमेः
cakrabhrameḥ चक्रभ्रम्याः cakrabhramyāḥ |
चक्रभ्रम्योः
cakrabhramyoḥ |
चक्रभ्रमीणाम्
cakrabhramīṇām |
Locative |
चक्रभ्रमौ
cakrabhramau चक्रभ्रम्याम् cakrabhramyām |
चक्रभ्रम्योः
cakrabhramyoḥ |
चक्रभ्रमिषु
cakrabhramiṣu |