Sanskrit tools

Sanskrit declension


Declension of चक्रभ्रान्ति cakrabhrānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रभ्रान्तिः cakrabhrāntiḥ
चक्रभ्रान्ती cakrabhrāntī
चक्रभ्रान्तयः cakrabhrāntayaḥ
Vocative चक्रभ्रान्ते cakrabhrānte
चक्रभ्रान्ती cakrabhrāntī
चक्रभ्रान्तयः cakrabhrāntayaḥ
Accusative चक्रभ्रान्तिम् cakrabhrāntim
चक्रभ्रान्ती cakrabhrāntī
चक्रभ्रान्तीः cakrabhrāntīḥ
Instrumental चक्रभ्रान्त्या cakrabhrāntyā
चक्रभ्रान्तिभ्याम् cakrabhrāntibhyām
चक्रभ्रान्तिभिः cakrabhrāntibhiḥ
Dative चक्रभ्रान्तये cakrabhrāntaye
चक्रभ्रान्त्यै cakrabhrāntyai
चक्रभ्रान्तिभ्याम् cakrabhrāntibhyām
चक्रभ्रान्तिभ्यः cakrabhrāntibhyaḥ
Ablative चक्रभ्रान्तेः cakrabhrānteḥ
चक्रभ्रान्त्याः cakrabhrāntyāḥ
चक्रभ्रान्तिभ्याम् cakrabhrāntibhyām
चक्रभ्रान्तिभ्यः cakrabhrāntibhyaḥ
Genitive चक्रभ्रान्तेः cakrabhrānteḥ
चक्रभ्रान्त्याः cakrabhrāntyāḥ
चक्रभ्रान्त्योः cakrabhrāntyoḥ
चक्रभ्रान्तीनाम् cakrabhrāntīnām
Locative चक्रभ्रान्तौ cakrabhrāntau
चक्रभ्रान्त्याम् cakrabhrāntyām
चक्रभ्रान्त्योः cakrabhrāntyoḥ
चक्रभ्रान्तिषु cakrabhrāntiṣu