Singular | Dual | Plural | |
Nominative |
चक्रभ्रान्तिः
cakrabhrāntiḥ |
चक्रभ्रान्ती
cakrabhrāntī |
चक्रभ्रान्तयः
cakrabhrāntayaḥ |
Vocative |
चक्रभ्रान्ते
cakrabhrānte |
चक्रभ्रान्ती
cakrabhrāntī |
चक्रभ्रान्तयः
cakrabhrāntayaḥ |
Accusative |
चक्रभ्रान्तिम्
cakrabhrāntim |
चक्रभ्रान्ती
cakrabhrāntī |
चक्रभ्रान्तीः
cakrabhrāntīḥ |
Instrumental |
चक्रभ्रान्त्या
cakrabhrāntyā |
चक्रभ्रान्तिभ्याम्
cakrabhrāntibhyām |
चक्रभ्रान्तिभिः
cakrabhrāntibhiḥ |
Dative |
चक्रभ्रान्तये
cakrabhrāntaye चक्रभ्रान्त्यै cakrabhrāntyai |
चक्रभ्रान्तिभ्याम्
cakrabhrāntibhyām |
चक्रभ्रान्तिभ्यः
cakrabhrāntibhyaḥ |
Ablative |
चक्रभ्रान्तेः
cakrabhrānteḥ चक्रभ्रान्त्याः cakrabhrāntyāḥ |
चक्रभ्रान्तिभ्याम्
cakrabhrāntibhyām |
चक्रभ्रान्तिभ्यः
cakrabhrāntibhyaḥ |
Genitive |
चक्रभ्रान्तेः
cakrabhrānteḥ चक्रभ्रान्त्याः cakrabhrāntyāḥ |
चक्रभ्रान्त्योः
cakrabhrāntyoḥ |
चक्रभ्रान्तीनाम्
cakrabhrāntīnām |
Locative |
चक्रभ्रान्तौ
cakrabhrāntau चक्रभ्रान्त्याम् cakrabhrāntyām |
चक्रभ्रान्त्योः
cakrabhrāntyoḥ |
चक्रभ्रान्तिषु
cakrabhrāntiṣu |