Sanskrit tools

Sanskrit declension


Declension of चक्रमीमांसा cakramīmāṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रमीमांसा cakramīmāṁsā
चक्रमीमांसे cakramīmāṁse
चक्रमीमांसाः cakramīmāṁsāḥ
Vocative चक्रमीमांसे cakramīmāṁse
चक्रमीमांसे cakramīmāṁse
चक्रमीमांसाः cakramīmāṁsāḥ
Accusative चक्रमीमांसाम् cakramīmāṁsām
चक्रमीमांसे cakramīmāṁse
चक्रमीमांसाः cakramīmāṁsāḥ
Instrumental चक्रमीमांसया cakramīmāṁsayā
चक्रमीमांसाभ्याम् cakramīmāṁsābhyām
चक्रमीमांसाभिः cakramīmāṁsābhiḥ
Dative चक्रमीमांसायै cakramīmāṁsāyai
चक्रमीमांसाभ्याम् cakramīmāṁsābhyām
चक्रमीमांसाभ्यः cakramīmāṁsābhyaḥ
Ablative चक्रमीमांसायाः cakramīmāṁsāyāḥ
चक्रमीमांसाभ्याम् cakramīmāṁsābhyām
चक्रमीमांसाभ्यः cakramīmāṁsābhyaḥ
Genitive चक्रमीमांसायाः cakramīmāṁsāyāḥ
चक्रमीमांसयोः cakramīmāṁsayoḥ
चक्रमीमांसानाम् cakramīmāṁsānām
Locative चक्रमीमांसायाम् cakramīmāṁsāyām
चक्रमीमांसयोः cakramīmāṁsayoḥ
चक्रमीमांसासु cakramīmāṁsāsu