| Singular | Dual | Plural |
Nominative |
चक्ररक्षः
cakrarakṣaḥ
|
चक्ररक्षौ
cakrarakṣau
|
चक्ररक्षाः
cakrarakṣāḥ
|
Vocative |
चक्ररक्ष
cakrarakṣa
|
चक्ररक्षौ
cakrarakṣau
|
चक्ररक्षाः
cakrarakṣāḥ
|
Accusative |
चक्ररक्षम्
cakrarakṣam
|
चक्ररक्षौ
cakrarakṣau
|
चक्ररक्षान्
cakrarakṣān
|
Instrumental |
चक्ररक्षेण
cakrarakṣeṇa
|
चक्ररक्षाभ्याम्
cakrarakṣābhyām
|
चक्ररक्षैः
cakrarakṣaiḥ
|
Dative |
चक्ररक्षाय
cakrarakṣāya
|
चक्ररक्षाभ्याम्
cakrarakṣābhyām
|
चक्ररक्षेभ्यः
cakrarakṣebhyaḥ
|
Ablative |
चक्ररक्षात्
cakrarakṣāt
|
चक्ररक्षाभ्याम्
cakrarakṣābhyām
|
चक्ररक्षेभ्यः
cakrarakṣebhyaḥ
|
Genitive |
चक्ररक्षस्य
cakrarakṣasya
|
चक्ररक्षयोः
cakrarakṣayoḥ
|
चक्ररक्षाणाम्
cakrarakṣāṇām
|
Locative |
चक्ररक्षे
cakrarakṣe
|
चक्ररक्षयोः
cakrarakṣayoḥ
|
चक्ररक्षेषु
cakrarakṣeṣu
|