Sanskrit tools

Sanskrit declension


Declension of चक्रलक्षणा cakralakṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रलक्षणा cakralakṣaṇā
चक्रलक्षणे cakralakṣaṇe
चक्रलक्षणाः cakralakṣaṇāḥ
Vocative चक्रलक्षणे cakralakṣaṇe
चक्रलक्षणे cakralakṣaṇe
चक्रलक्षणाः cakralakṣaṇāḥ
Accusative चक्रलक्षणाम् cakralakṣaṇām
चक्रलक्षणे cakralakṣaṇe
चक्रलक्षणाः cakralakṣaṇāḥ
Instrumental चक्रलक्षणया cakralakṣaṇayā
चक्रलक्षणाभ्याम् cakralakṣaṇābhyām
चक्रलक्षणाभिः cakralakṣaṇābhiḥ
Dative चक्रलक्षणायै cakralakṣaṇāyai
चक्रलक्षणाभ्याम् cakralakṣaṇābhyām
चक्रलक्षणाभ्यः cakralakṣaṇābhyaḥ
Ablative चक्रलक्षणायाः cakralakṣaṇāyāḥ
चक्रलक्षणाभ्याम् cakralakṣaṇābhyām
चक्रलक्षणाभ्यः cakralakṣaṇābhyaḥ
Genitive चक्रलक्षणायाः cakralakṣaṇāyāḥ
चक्रलक्षणयोः cakralakṣaṇayoḥ
चक्रलक्षणानाम् cakralakṣaṇānām
Locative चक्रलक्षणायाम् cakralakṣaṇāyām
चक्रलक्षणयोः cakralakṣaṇayoḥ
चक्रलक्षणासु cakralakṣaṇāsu