Sanskrit tools

Sanskrit declension


Declension of चक्रलक्षणिका cakralakṣaṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रलक्षणिका cakralakṣaṇikā
चक्रलक्षणिके cakralakṣaṇike
चक्रलक्षणिकाः cakralakṣaṇikāḥ
Vocative चक्रलक्षणिके cakralakṣaṇike
चक्रलक्षणिके cakralakṣaṇike
चक्रलक्षणिकाः cakralakṣaṇikāḥ
Accusative चक्रलक्षणिकाम् cakralakṣaṇikām
चक्रलक्षणिके cakralakṣaṇike
चक्रलक्षणिकाः cakralakṣaṇikāḥ
Instrumental चक्रलक्षणिकया cakralakṣaṇikayā
चक्रलक्षणिकाभ्याम् cakralakṣaṇikābhyām
चक्रलक्षणिकाभिः cakralakṣaṇikābhiḥ
Dative चक्रलक्षणिकायै cakralakṣaṇikāyai
चक्रलक्षणिकाभ्याम् cakralakṣaṇikābhyām
चक्रलक्षणिकाभ्यः cakralakṣaṇikābhyaḥ
Ablative चक्रलक्षणिकायाः cakralakṣaṇikāyāḥ
चक्रलक्षणिकाभ्याम् cakralakṣaṇikābhyām
चक्रलक्षणिकाभ्यः cakralakṣaṇikābhyaḥ
Genitive चक्रलक्षणिकायाः cakralakṣaṇikāyāḥ
चक्रलक्षणिकयोः cakralakṣaṇikayoḥ
चक्रलक्षणिकानाम् cakralakṣaṇikānām
Locative चक्रलक्षणिकायाम् cakralakṣaṇikāyām
चक्रलक्षणिकयोः cakralakṣaṇikayoḥ
चक्रलक्षणिकासु cakralakṣaṇikāsu