| Singular | Dual | Plural |
Nominative |
चक्रवद्गतिः
cakravadgatiḥ
|
चक्रवद्गती
cakravadgatī
|
चक्रवद्गतयः
cakravadgatayaḥ
|
Vocative |
चक्रवद्गते
cakravadgate
|
चक्रवद्गती
cakravadgatī
|
चक्रवद्गतयः
cakravadgatayaḥ
|
Accusative |
चक्रवद्गतिम्
cakravadgatim
|
चक्रवद्गती
cakravadgatī
|
चक्रवद्गतीन्
cakravadgatīn
|
Instrumental |
चक्रवद्गतिना
cakravadgatinā
|
चक्रवद्गतिभ्याम्
cakravadgatibhyām
|
चक्रवद्गतिभिः
cakravadgatibhiḥ
|
Dative |
चक्रवद्गतये
cakravadgataye
|
चक्रवद्गतिभ्याम्
cakravadgatibhyām
|
चक्रवद्गतिभ्यः
cakravadgatibhyaḥ
|
Ablative |
चक्रवद्गतेः
cakravadgateḥ
|
चक्रवद्गतिभ्याम्
cakravadgatibhyām
|
चक्रवद्गतिभ्यः
cakravadgatibhyaḥ
|
Genitive |
चक्रवद्गतेः
cakravadgateḥ
|
चक्रवद्गत्योः
cakravadgatyoḥ
|
चक्रवद्गतीनाम्
cakravadgatīnām
|
Locative |
चक्रवद्गतौ
cakravadgatau
|
चक्रवद्गत्योः
cakravadgatyoḥ
|
चक्रवद्गतिषु
cakravadgatiṣu
|